Declension table of ?bububhutsāna

Deva

MasculineSingularDualPlural
Nominativebububhutsānaḥ bububhutsānau bububhutsānāḥ
Vocativebububhutsāna bububhutsānau bububhutsānāḥ
Accusativebububhutsānam bububhutsānau bububhutsānān
Instrumentalbububhutsānena bububhutsānābhyām bububhutsānaiḥ bububhutsānebhiḥ
Dativebububhutsānāya bububhutsānābhyām bububhutsānebhyaḥ
Ablativebububhutsānāt bububhutsānābhyām bububhutsānebhyaḥ
Genitivebububhutsānasya bububhutsānayoḥ bububhutsānānām
Locativebububhutsāne bububhutsānayoḥ bububhutsāneṣu

Compound bububhutsāna -

Adverb -bububhutsānam -bububhutsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria