सुबन्तावली ?बुबुभुक्ष्वस्

Roma

पुमान्एकद्विबहु
प्रथमाबुबुभुक्ष्वान् बुबुभुक्ष्वांसौ बुबुभुक्ष्वांसः
सम्बोधनम्बुबुभुक्ष्वन् बुबुभुक्ष्वांसौ बुबुभुक्ष्वांसः
द्वितीयाबुबुभुक्ष्वांसम् बुबुभुक्ष्वांसौ बुबुभुक्षुषः
तृतीयाबुबुभुक्षुषा बुबुभुक्ष्वद्भ्याम् बुबुभुक्ष्वद्भिः
चतुर्थीबुबुभुक्षुषे बुबुभुक्ष्वद्भ्याम् बुबुभुक्ष्वद्भ्यः
पञ्चमीबुबुभुक्षुषः बुबुभुक्ष्वद्भ्याम् बुबुभुक्ष्वद्भ्यः
षष्ठीबुबुभुक्षुषः बुबुभुक्षुषोः बुबुभुक्षुषाम्
सप्तमीबुबुभुक्षुषि बुबुभुक्षुषोः बुबुभुक्ष्वत्सु

समास बुबुभुक्ष्वत्

अव्यय ॰बुबुभुक्ष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria