सुबन्तावली ?बुबुभुक्षुषी

Roma

स्त्रीएकद्विबहु
प्रथमाबुबुभुक्षुषी बुबुभुक्षुष्यौ बुबुभुक्षुष्यः
सम्बोधनम्बुबुभुक्षुषि बुबुभुक्षुष्यौ बुबुभुक्षुष्यः
द्वितीयाबुबुभुक्षुषीम् बुबुभुक्षुष्यौ बुबुभुक्षुषीः
तृतीयाबुबुभुक्षुष्या बुबुभुक्षुषीभ्याम् बुबुभुक्षुषीभिः
चतुर्थीबुबुभुक्षुष्यै बुबुभुक्षुषीभ्याम् बुबुभुक्षुषीभ्यः
पञ्चमीबुबुभुक्षुष्याः बुबुभुक्षुषीभ्याम् बुबुभुक्षुषीभ्यः
षष्ठीबुबुभुक्षुष्याः बुबुभुक्षुष्योः बुबुभुक्षुषीणाम्
सप्तमीबुबुभुक्षुष्याम् बुबुभुक्षुष्योः बुबुभुक्षुषीषु

समास बुबुभुक्षुषि बुबुभुक्षुषी

अव्यय ॰बुबुभुक्षुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria