Declension table of ?bububhukṣuṣī

Deva

FeminineSingularDualPlural
Nominativebububhukṣuṣī bububhukṣuṣyau bububhukṣuṣyaḥ
Vocativebububhukṣuṣi bububhukṣuṣyau bububhukṣuṣyaḥ
Accusativebububhukṣuṣīm bububhukṣuṣyau bububhukṣuṣīḥ
Instrumentalbububhukṣuṣyā bububhukṣuṣībhyām bububhukṣuṣībhiḥ
Dativebububhukṣuṣyai bububhukṣuṣībhyām bububhukṣuṣībhyaḥ
Ablativebububhukṣuṣyāḥ bububhukṣuṣībhyām bububhukṣuṣībhyaḥ
Genitivebububhukṣuṣyāḥ bububhukṣuṣyoḥ bububhukṣuṣīṇām
Locativebububhukṣuṣyām bububhukṣuṣyoḥ bububhukṣuṣīṣu

Compound bububhukṣuṣi - bububhukṣuṣī -

Adverb -bububhukṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria