Declension table of ?bububhodiṣāṇa

Deva

MasculineSingularDualPlural
Nominativebububhodiṣāṇaḥ bububhodiṣāṇau bububhodiṣāṇāḥ
Vocativebububhodiṣāṇa bububhodiṣāṇau bububhodiṣāṇāḥ
Accusativebububhodiṣāṇam bububhodiṣāṇau bububhodiṣāṇān
Instrumentalbububhodiṣāṇena bububhodiṣāṇābhyām bububhodiṣāṇaiḥ bububhodiṣāṇebhiḥ
Dativebububhodiṣāṇāya bububhodiṣāṇābhyām bububhodiṣāṇebhyaḥ
Ablativebububhodiṣāṇāt bububhodiṣāṇābhyām bububhodiṣāṇebhyaḥ
Genitivebububhodiṣāṇasya bububhodiṣāṇayoḥ bububhodiṣāṇānām
Locativebububhodiṣāṇe bububhodiṣāṇayoḥ bububhodiṣāṇeṣu

Compound bububhodiṣāṇa -

Adverb -bububhodiṣāṇam -bububhodiṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria