Declension table of ?bubuṭāna

Deva

NeuterSingularDualPlural
Nominativebubuṭānam bubuṭāne bubuṭānāni
Vocativebubuṭāna bubuṭāne bubuṭānāni
Accusativebubuṭānam bubuṭāne bubuṭānāni
Instrumentalbubuṭānena bubuṭānābhyām bubuṭānaiḥ
Dativebubuṭānāya bubuṭānābhyām bubuṭānebhyaḥ
Ablativebubuṭānāt bubuṭānābhyām bubuṭānebhyaḥ
Genitivebubuṭānasya bubuṭānayoḥ bubuṭānānām
Locativebubuṭāne bubuṭānayoḥ bubuṭāneṣu

Compound bubuṭāna -

Adverb -bubuṭānam -bubuṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria