Declension table of ?bubuḍvas

Deva

NeuterSingularDualPlural
Nominativebubuḍvat bubuḍuṣī bubuḍvāṃsi
Vocativebubuḍvat bubuḍuṣī bubuḍvāṃsi
Accusativebubuḍvat bubuḍuṣī bubuḍvāṃsi
Instrumentalbubuḍuṣā bubuḍvadbhyām bubuḍvadbhiḥ
Dativebubuḍuṣe bubuḍvadbhyām bubuḍvadbhyaḥ
Ablativebubuḍuṣaḥ bubuḍvadbhyām bubuḍvadbhyaḥ
Genitivebubuḍuṣaḥ bubuḍuṣoḥ bubuḍuṣām
Locativebubuḍuṣi bubuḍuṣoḥ bubuḍvatsu

Compound bubuḍvat -

Adverb -bubuḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria