Declension table of ?bubuḍvas

Deva

MasculineSingularDualPlural
Nominativebubuḍvān bubuḍvāṃsau bubuḍvāṃsaḥ
Vocativebubuḍvan bubuḍvāṃsau bubuḍvāṃsaḥ
Accusativebubuḍvāṃsam bubuḍvāṃsau bubuḍuṣaḥ
Instrumentalbubuḍuṣā bubuḍvadbhyām bubuḍvadbhiḥ
Dativebubuḍuṣe bubuḍvadbhyām bubuḍvadbhyaḥ
Ablativebubuḍuṣaḥ bubuḍvadbhyām bubuḍvadbhyaḥ
Genitivebubuḍuṣaḥ bubuḍuṣoḥ bubuḍuṣām
Locativebubuḍuṣi bubuḍuṣoḥ bubuḍvatsu

Compound bubuḍvat -

Adverb -bubuḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria