Declension table of ?bubuḍuṣī

Deva

FeminineSingularDualPlural
Nominativebubuḍuṣī bubuḍuṣyau bubuḍuṣyaḥ
Vocativebubuḍuṣi bubuḍuṣyau bubuḍuṣyaḥ
Accusativebubuḍuṣīm bubuḍuṣyau bubuḍuṣīḥ
Instrumentalbubuḍuṣyā bubuḍuṣībhyām bubuḍuṣībhiḥ
Dativebubuḍuṣyai bubuḍuṣībhyām bubuḍuṣībhyaḥ
Ablativebubuḍuṣyāḥ bubuḍuṣībhyām bubuḍuṣībhyaḥ
Genitivebubuḍuṣyāḥ bubuḍuṣyoḥ bubuḍuṣīṇām
Locativebubuḍuṣyām bubuḍuṣyoḥ bubuḍuṣīṣu

Compound bubuḍuṣi - bubuḍuṣī -

Adverb -bubuḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria