Declension table of ?bubhūṣyat

Deva

NeuterSingularDualPlural
Nominativebubhūṣyat bubhūṣyantī bubhūṣyatī bubhūṣyanti
Vocativebubhūṣyat bubhūṣyantī bubhūṣyatī bubhūṣyanti
Accusativebubhūṣyat bubhūṣyantī bubhūṣyatī bubhūṣyanti
Instrumentalbubhūṣyatā bubhūṣyadbhyām bubhūṣyadbhiḥ
Dativebubhūṣyate bubhūṣyadbhyām bubhūṣyadbhyaḥ
Ablativebubhūṣyataḥ bubhūṣyadbhyām bubhūṣyadbhyaḥ
Genitivebubhūṣyataḥ bubhūṣyatoḥ bubhūṣyatām
Locativebubhūṣyati bubhūṣyatoḥ bubhūṣyatsu

Adverb -bubhūṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria