Declension table of ?bubhūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebubhūṣyamāṇā bubhūṣyamāṇe bubhūṣyamāṇāḥ
Vocativebubhūṣyamāṇe bubhūṣyamāṇe bubhūṣyamāṇāḥ
Accusativebubhūṣyamāṇām bubhūṣyamāṇe bubhūṣyamāṇāḥ
Instrumentalbubhūṣyamāṇayā bubhūṣyamāṇābhyām bubhūṣyamāṇābhiḥ
Dativebubhūṣyamāṇāyai bubhūṣyamāṇābhyām bubhūṣyamāṇābhyaḥ
Ablativebubhūṣyamāṇāyāḥ bubhūṣyamāṇābhyām bubhūṣyamāṇābhyaḥ
Genitivebubhūṣyamāṇāyāḥ bubhūṣyamāṇayoḥ bubhūṣyamāṇānām
Locativebubhūṣyamāṇāyām bubhūṣyamāṇayoḥ bubhūṣyamāṇāsu

Adverb -bubhūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria