Declension table of ?bubhūṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebubhūṣyamāṇam bubhūṣyamāṇe bubhūṣyamāṇāni
Vocativebubhūṣyamāṇa bubhūṣyamāṇe bubhūṣyamāṇāni
Accusativebubhūṣyamāṇam bubhūṣyamāṇe bubhūṣyamāṇāni
Instrumentalbubhūṣyamāṇena bubhūṣyamāṇābhyām bubhūṣyamāṇaiḥ
Dativebubhūṣyamāṇāya bubhūṣyamāṇābhyām bubhūṣyamāṇebhyaḥ
Ablativebubhūṣyamāṇāt bubhūṣyamāṇābhyām bubhūṣyamāṇebhyaḥ
Genitivebubhūṣyamāṇasya bubhūṣyamāṇayoḥ bubhūṣyamāṇānām
Locativebubhūṣyamāṇe bubhūṣyamāṇayoḥ bubhūṣyamāṇeṣu

Compound bubhūṣyamāṇa -

Adverb -bubhūṣyamāṇam -bubhūṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria