Declension table of bubhūṣu

Deva

NeuterSingularDualPlural
Nominativebubhūṣu bubhūṣuṇī bubhūṣūṇi
Vocativebubhūṣu bubhūṣuṇī bubhūṣūṇi
Accusativebubhūṣu bubhūṣuṇī bubhūṣūṇi
Instrumentalbubhūṣuṇā bubhūṣubhyām bubhūṣubhiḥ
Dativebubhūṣuṇe bubhūṣubhyām bubhūṣubhyaḥ
Ablativebubhūṣuṇaḥ bubhūṣubhyām bubhūṣubhyaḥ
Genitivebubhūṣuṇaḥ bubhūṣuṇoḥ bubhūṣūṇām
Locativebubhūṣuṇi bubhūṣuṇoḥ bubhūṣuṣu

Compound bubhūṣu -

Adverb -bubhūṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria