Declension table of bubhūṣu

Deva

FeminineSingularDualPlural
Nominativebubhūṣuḥ bubhūṣū bubhūṣavaḥ
Vocativebubhūṣo bubhūṣū bubhūṣavaḥ
Accusativebubhūṣum bubhūṣū bubhūṣūḥ
Instrumentalbubhūṣvā bubhūṣubhyām bubhūṣubhiḥ
Dativebubhūṣvai bubhūṣave bubhūṣubhyām bubhūṣubhyaḥ
Ablativebubhūṣvāḥ bubhūṣoḥ bubhūṣubhyām bubhūṣubhyaḥ
Genitivebubhūṣvāḥ bubhūṣoḥ bubhūṣvoḥ bubhūṣūṇām
Locativebubhūṣvām bubhūṣau bubhūṣvoḥ bubhūṣuṣu

Compound bubhūṣu -

Adverb -bubhūṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria