Declension table of ?bubhūṣitavatī

Deva

FeminineSingularDualPlural
Nominativebubhūṣitavatī bubhūṣitavatyau bubhūṣitavatyaḥ
Vocativebubhūṣitavati bubhūṣitavatyau bubhūṣitavatyaḥ
Accusativebubhūṣitavatīm bubhūṣitavatyau bubhūṣitavatīḥ
Instrumentalbubhūṣitavatyā bubhūṣitavatībhyām bubhūṣitavatībhiḥ
Dativebubhūṣitavatyai bubhūṣitavatībhyām bubhūṣitavatībhyaḥ
Ablativebubhūṣitavatyāḥ bubhūṣitavatībhyām bubhūṣitavatībhyaḥ
Genitivebubhūṣitavatyāḥ bubhūṣitavatyoḥ bubhūṣitavatīnām
Locativebubhūṣitavatyām bubhūṣitavatyoḥ bubhūṣitavatīṣu

Compound bubhūṣitavati - bubhūṣitavatī -

Adverb -bubhūṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria