Declension table of ?bubhūṣitavat

Deva

NeuterSingularDualPlural
Nominativebubhūṣitavat bubhūṣitavantī bubhūṣitavatī bubhūṣitavanti
Vocativebubhūṣitavat bubhūṣitavantī bubhūṣitavatī bubhūṣitavanti
Accusativebubhūṣitavat bubhūṣitavantī bubhūṣitavatī bubhūṣitavanti
Instrumentalbubhūṣitavatā bubhūṣitavadbhyām bubhūṣitavadbhiḥ
Dativebubhūṣitavate bubhūṣitavadbhyām bubhūṣitavadbhyaḥ
Ablativebubhūṣitavataḥ bubhūṣitavadbhyām bubhūṣitavadbhyaḥ
Genitivebubhūṣitavataḥ bubhūṣitavatoḥ bubhūṣitavatām
Locativebubhūṣitavati bubhūṣitavatoḥ bubhūṣitavatsu

Adverb -bubhūṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria