Declension table of ?bubhūṣat

Deva

NeuterSingularDualPlural
Nominativebubhūṣat bubhūṣantī bubhūṣatī bubhūṣanti
Vocativebubhūṣat bubhūṣantī bubhūṣatī bubhūṣanti
Accusativebubhūṣat bubhūṣantī bubhūṣatī bubhūṣanti
Instrumentalbubhūṣatā bubhūṣadbhyām bubhūṣadbhiḥ
Dativebubhūṣate bubhūṣadbhyām bubhūṣadbhyaḥ
Ablativebubhūṣataḥ bubhūṣadbhyām bubhūṣadbhyaḥ
Genitivebubhūṣataḥ bubhūṣatoḥ bubhūṣatām
Locativebubhūṣati bubhūṣatoḥ bubhūṣatsu

Adverb -bubhūṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria