Declension table of ?bubhūṣat

Deva

MasculineSingularDualPlural
Nominativebubhūṣan bubhūṣantau bubhūṣantaḥ
Vocativebubhūṣan bubhūṣantau bubhūṣantaḥ
Accusativebubhūṣantam bubhūṣantau bubhūṣataḥ
Instrumentalbubhūṣatā bubhūṣadbhyām bubhūṣadbhiḥ
Dativebubhūṣate bubhūṣadbhyām bubhūṣadbhyaḥ
Ablativebubhūṣataḥ bubhūṣadbhyām bubhūṣadbhyaḥ
Genitivebubhūṣataḥ bubhūṣatoḥ bubhūṣatām
Locativebubhūṣati bubhūṣatoḥ bubhūṣatsu

Compound bubhūṣat -

Adverb -bubhūṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria