Declension table of ?bubhūṣamāṇa

Deva

MasculineSingularDualPlural
Nominativebubhūṣamāṇaḥ bubhūṣamāṇau bubhūṣamāṇāḥ
Vocativebubhūṣamāṇa bubhūṣamāṇau bubhūṣamāṇāḥ
Accusativebubhūṣamāṇam bubhūṣamāṇau bubhūṣamāṇān
Instrumentalbubhūṣamāṇena bubhūṣamāṇābhyām bubhūṣamāṇaiḥ bubhūṣamāṇebhiḥ
Dativebubhūṣamāṇāya bubhūṣamāṇābhyām bubhūṣamāṇebhyaḥ
Ablativebubhūṣamāṇāt bubhūṣamāṇābhyām bubhūṣamāṇebhyaḥ
Genitivebubhūṣamāṇasya bubhūṣamāṇayoḥ bubhūṣamāṇānām
Locativebubhūṣamāṇe bubhūṣamāṇayoḥ bubhūṣamāṇeṣu

Compound bubhūṣamāṇa -

Adverb -bubhūṣamāṇam -bubhūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria