Declension table of bubhūṣā

Deva

FeminineSingularDualPlural
Nominativebubhūṣā bubhūṣe bubhūṣāḥ
Vocativebubhūṣe bubhūṣe bubhūṣāḥ
Accusativebubhūṣām bubhūṣe bubhūṣāḥ
Instrumentalbubhūṣayā bubhūṣābhyām bubhūṣābhiḥ
Dativebubhūṣāyai bubhūṣābhyām bubhūṣābhyaḥ
Ablativebubhūṣāyāḥ bubhūṣābhyām bubhūṣābhyaḥ
Genitivebubhūṣāyāḥ bubhūṣayoḥ bubhūṣāṇām
Locativebubhūṣāyām bubhūṣayoḥ bubhūṣāsu

Adverb -bubhūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria