Declension table of ?bubhūṣaṇīya

Deva

NeuterSingularDualPlural
Nominativebubhūṣaṇīyam bubhūṣaṇīye bubhūṣaṇīyāni
Vocativebubhūṣaṇīya bubhūṣaṇīye bubhūṣaṇīyāni
Accusativebubhūṣaṇīyam bubhūṣaṇīye bubhūṣaṇīyāni
Instrumentalbubhūṣaṇīyena bubhūṣaṇīyābhyām bubhūṣaṇīyaiḥ
Dativebubhūṣaṇīyāya bubhūṣaṇīyābhyām bubhūṣaṇīyebhyaḥ
Ablativebubhūṣaṇīyāt bubhūṣaṇīyābhyām bubhūṣaṇīyebhyaḥ
Genitivebubhūṣaṇīyasya bubhūṣaṇīyayoḥ bubhūṣaṇīyānām
Locativebubhūṣaṇīye bubhūṣaṇīyayoḥ bubhūṣaṇīyeṣu

Compound bubhūṣaṇīya -

Adverb -bubhūṣaṇīyam -bubhūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria