Declension table of ?bubhūṣaṇīya

Deva

MasculineSingularDualPlural
Nominativebubhūṣaṇīyaḥ bubhūṣaṇīyau bubhūṣaṇīyāḥ
Vocativebubhūṣaṇīya bubhūṣaṇīyau bubhūṣaṇīyāḥ
Accusativebubhūṣaṇīyam bubhūṣaṇīyau bubhūṣaṇīyān
Instrumentalbubhūṣaṇīyena bubhūṣaṇīyābhyām bubhūṣaṇīyaiḥ bubhūṣaṇīyebhiḥ
Dativebubhūṣaṇīyāya bubhūṣaṇīyābhyām bubhūṣaṇīyebhyaḥ
Ablativebubhūṣaṇīyāt bubhūṣaṇīyābhyām bubhūṣaṇīyebhyaḥ
Genitivebubhūṣaṇīyasya bubhūṣaṇīyayoḥ bubhūṣaṇīyānām
Locativebubhūṣaṇīye bubhūṣaṇīyayoḥ bubhūṣaṇīyeṣu

Compound bubhūṣaṇīya -

Adverb -bubhūṣaṇīyam -bubhūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria