Declension table of ?bubhutsyamāna

Deva

MasculineSingularDualPlural
Nominativebubhutsyamānaḥ bubhutsyamānau bubhutsyamānāḥ
Vocativebubhutsyamāna bubhutsyamānau bubhutsyamānāḥ
Accusativebubhutsyamānam bubhutsyamānau bubhutsyamānān
Instrumentalbubhutsyamānena bubhutsyamānābhyām bubhutsyamānaiḥ bubhutsyamānebhiḥ
Dativebubhutsyamānāya bubhutsyamānābhyām bubhutsyamānebhyaḥ
Ablativebubhutsyamānāt bubhutsyamānābhyām bubhutsyamānebhyaḥ
Genitivebubhutsyamānasya bubhutsyamānayoḥ bubhutsyamānānām
Locativebubhutsyamāne bubhutsyamānayoḥ bubhutsyamāneṣu

Compound bubhutsyamāna -

Adverb -bubhutsyamānam -bubhutsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria