Declension table of ?bubhutsitavya

Deva

NeuterSingularDualPlural
Nominativebubhutsitavyam bubhutsitavye bubhutsitavyāni
Vocativebubhutsitavya bubhutsitavye bubhutsitavyāni
Accusativebubhutsitavyam bubhutsitavye bubhutsitavyāni
Instrumentalbubhutsitavyena bubhutsitavyābhyām bubhutsitavyaiḥ
Dativebubhutsitavyāya bubhutsitavyābhyām bubhutsitavyebhyaḥ
Ablativebubhutsitavyāt bubhutsitavyābhyām bubhutsitavyebhyaḥ
Genitivebubhutsitavyasya bubhutsitavyayoḥ bubhutsitavyānām
Locativebubhutsitavye bubhutsitavyayoḥ bubhutsitavyeṣu

Compound bubhutsitavya -

Adverb -bubhutsitavyam -bubhutsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria