सुबन्तावली ?बुभुत्सितव्य

Roma

पुमान्एकद्विबहु
प्रथमाबुभुत्सितव्यः बुभुत्सितव्यौ बुभुत्सितव्याः
सम्बोधनम्बुभुत्सितव्य बुभुत्सितव्यौ बुभुत्सितव्याः
द्वितीयाबुभुत्सितव्यम् बुभुत्सितव्यौ बुभुत्सितव्यान्
तृतीयाबुभुत्सितव्येन बुभुत्सितव्याभ्याम् बुभुत्सितव्यैः बुभुत्सितव्येभिः
चतुर्थीबुभुत्सितव्याय बुभुत्सितव्याभ्याम् बुभुत्सितव्येभ्यः
पञ्चमीबुभुत्सितव्यात् बुभुत्सितव्याभ्याम् बुभुत्सितव्येभ्यः
षष्ठीबुभुत्सितव्यस्य बुभुत्सितव्ययोः बुभुत्सितव्यानाम्
सप्तमीबुभुत्सितव्ये बुभुत्सितव्ययोः बुभुत्सितव्येषु

समास बुभुत्सितव्य

अव्यय ॰बुभुत्सितव्यम् ॰बुभुत्सितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria