Declension table of ?bubhutsitavat

Deva

MasculineSingularDualPlural
Nominativebubhutsitavān bubhutsitavantau bubhutsitavantaḥ
Vocativebubhutsitavan bubhutsitavantau bubhutsitavantaḥ
Accusativebubhutsitavantam bubhutsitavantau bubhutsitavataḥ
Instrumentalbubhutsitavatā bubhutsitavadbhyām bubhutsitavadbhiḥ
Dativebubhutsitavate bubhutsitavadbhyām bubhutsitavadbhyaḥ
Ablativebubhutsitavataḥ bubhutsitavadbhyām bubhutsitavadbhyaḥ
Genitivebubhutsitavataḥ bubhutsitavatoḥ bubhutsitavatām
Locativebubhutsitavati bubhutsitavatoḥ bubhutsitavatsu

Compound bubhutsitavat -

Adverb -bubhutsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria