Declension table of ?bubhutsat

Deva

MasculineSingularDualPlural
Nominativebubhutsan bubhutsantau bubhutsantaḥ
Vocativebubhutsan bubhutsantau bubhutsantaḥ
Accusativebubhutsantam bubhutsantau bubhutsataḥ
Instrumentalbubhutsatā bubhutsadbhyām bubhutsadbhiḥ
Dativebubhutsate bubhutsadbhyām bubhutsadbhyaḥ
Ablativebubhutsataḥ bubhutsadbhyām bubhutsadbhyaḥ
Genitivebubhutsataḥ bubhutsatoḥ bubhutsatām
Locativebubhutsati bubhutsatoḥ bubhutsatsu

Compound bubhutsat -

Adverb -bubhutsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria