Declension table of ?bubhukṣyat

Deva

NeuterSingularDualPlural
Nominativebubhukṣyat bubhukṣyantī bubhukṣyatī bubhukṣyanti
Vocativebubhukṣyat bubhukṣyantī bubhukṣyatī bubhukṣyanti
Accusativebubhukṣyat bubhukṣyantī bubhukṣyatī bubhukṣyanti
Instrumentalbubhukṣyatā bubhukṣyadbhyām bubhukṣyadbhiḥ
Dativebubhukṣyate bubhukṣyadbhyām bubhukṣyadbhyaḥ
Ablativebubhukṣyataḥ bubhukṣyadbhyām bubhukṣyadbhyaḥ
Genitivebubhukṣyataḥ bubhukṣyatoḥ bubhukṣyatām
Locativebubhukṣyati bubhukṣyatoḥ bubhukṣyatsu

Adverb -bubhukṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria