Declension table of ?bubhukṣyat

Deva

MasculineSingularDualPlural
Nominativebubhukṣyan bubhukṣyantau bubhukṣyantaḥ
Vocativebubhukṣyan bubhukṣyantau bubhukṣyantaḥ
Accusativebubhukṣyantam bubhukṣyantau bubhukṣyataḥ
Instrumentalbubhukṣyatā bubhukṣyadbhyām bubhukṣyadbhiḥ
Dativebubhukṣyate bubhukṣyadbhyām bubhukṣyadbhyaḥ
Ablativebubhukṣyataḥ bubhukṣyadbhyām bubhukṣyadbhyaḥ
Genitivebubhukṣyataḥ bubhukṣyatoḥ bubhukṣyatām
Locativebubhukṣyati bubhukṣyatoḥ bubhukṣyatsu

Compound bubhukṣyat -

Adverb -bubhukṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria