Declension table of ?bubhukṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebubhukṣyamāṇā bubhukṣyamāṇe bubhukṣyamāṇāḥ
Vocativebubhukṣyamāṇe bubhukṣyamāṇe bubhukṣyamāṇāḥ
Accusativebubhukṣyamāṇām bubhukṣyamāṇe bubhukṣyamāṇāḥ
Instrumentalbubhukṣyamāṇayā bubhukṣyamāṇābhyām bubhukṣyamāṇābhiḥ
Dativebubhukṣyamāṇāyai bubhukṣyamāṇābhyām bubhukṣyamāṇābhyaḥ
Ablativebubhukṣyamāṇāyāḥ bubhukṣyamāṇābhyām bubhukṣyamāṇābhyaḥ
Genitivebubhukṣyamāṇāyāḥ bubhukṣyamāṇayoḥ bubhukṣyamāṇānām
Locativebubhukṣyamāṇāyām bubhukṣyamāṇayoḥ bubhukṣyamāṇāsu

Adverb -bubhukṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria