Declension table of ?bubhukṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebubhukṣyamāṇam bubhukṣyamāṇe bubhukṣyamāṇāni
Vocativebubhukṣyamāṇa bubhukṣyamāṇe bubhukṣyamāṇāni
Accusativebubhukṣyamāṇam bubhukṣyamāṇe bubhukṣyamāṇāni
Instrumentalbubhukṣyamāṇena bubhukṣyamāṇābhyām bubhukṣyamāṇaiḥ
Dativebubhukṣyamāṇāya bubhukṣyamāṇābhyām bubhukṣyamāṇebhyaḥ
Ablativebubhukṣyamāṇāt bubhukṣyamāṇābhyām bubhukṣyamāṇebhyaḥ
Genitivebubhukṣyamāṇasya bubhukṣyamāṇayoḥ bubhukṣyamāṇānām
Locativebubhukṣyamāṇe bubhukṣyamāṇayoḥ bubhukṣyamāṇeṣu

Compound bubhukṣyamāṇa -

Adverb -bubhukṣyamāṇam -bubhukṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria