सुबन्तावली ?बुभुक्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाबुभुक्ष्यमाणः बुभुक्ष्यमाणौ बुभुक्ष्यमाणाः
सम्बोधनम्बुभुक्ष्यमाण बुभुक्ष्यमाणौ बुभुक्ष्यमाणाः
द्वितीयाबुभुक्ष्यमाणम् बुभुक्ष्यमाणौ बुभुक्ष्यमाणान्
तृतीयाबुभुक्ष्यमाणेन बुभुक्ष्यमाणाभ्याम् बुभुक्ष्यमाणैः बुभुक्ष्यमाणेभिः
चतुर्थीबुभुक्ष्यमाणाय बुभुक्ष्यमाणाभ्याम् बुभुक्ष्यमाणेभ्यः
पञ्चमीबुभुक्ष्यमाणात् बुभुक्ष्यमाणाभ्याम् बुभुक्ष्यमाणेभ्यः
षष्ठीबुभुक्ष्यमाणस्य बुभुक्ष्यमाणयोः बुभुक्ष्यमाणानाम्
सप्तमीबुभुक्ष्यमाणे बुभुक्ष्यमाणयोः बुभुक्ष्यमाणेषु

समास बुभुक्ष्यमाण

अव्यय ॰बुभुक्ष्यमाणम् ॰बुभुक्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria