Declension table of ?bubhukṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebubhukṣyamāṇaḥ bubhukṣyamāṇau bubhukṣyamāṇāḥ
Vocativebubhukṣyamāṇa bubhukṣyamāṇau bubhukṣyamāṇāḥ
Accusativebubhukṣyamāṇam bubhukṣyamāṇau bubhukṣyamāṇān
Instrumentalbubhukṣyamāṇena bubhukṣyamāṇābhyām bubhukṣyamāṇaiḥ bubhukṣyamāṇebhiḥ
Dativebubhukṣyamāṇāya bubhukṣyamāṇābhyām bubhukṣyamāṇebhyaḥ
Ablativebubhukṣyamāṇāt bubhukṣyamāṇābhyām bubhukṣyamāṇebhyaḥ
Genitivebubhukṣyamāṇasya bubhukṣyamāṇayoḥ bubhukṣyamāṇānām
Locativebubhukṣyamāṇe bubhukṣyamāṇayoḥ bubhukṣyamāṇeṣu

Compound bubhukṣyamāṇa -

Adverb -bubhukṣyamāṇam -bubhukṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria