Declension table of ?bubhukṣyā

Deva

FeminineSingularDualPlural
Nominativebubhukṣyā bubhukṣye bubhukṣyāḥ
Vocativebubhukṣye bubhukṣye bubhukṣyāḥ
Accusativebubhukṣyām bubhukṣye bubhukṣyāḥ
Instrumentalbubhukṣyayā bubhukṣyābhyām bubhukṣyābhiḥ
Dativebubhukṣyāyai bubhukṣyābhyām bubhukṣyābhyaḥ
Ablativebubhukṣyāyāḥ bubhukṣyābhyām bubhukṣyābhyaḥ
Genitivebubhukṣyāyāḥ bubhukṣyayoḥ bubhukṣyāṇām
Locativebubhukṣyāyām bubhukṣyayoḥ bubhukṣyāsu

Adverb -bubhukṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria