Declension table of bubhukṣu

Deva

MasculineSingularDualPlural
Nominativebubhukṣuḥ bubhukṣū bubhukṣavaḥ
Vocativebubhukṣo bubhukṣū bubhukṣavaḥ
Accusativebubhukṣum bubhukṣū bubhukṣūn
Instrumentalbubhukṣuṇā bubhukṣubhyām bubhukṣubhiḥ
Dativebubhukṣave bubhukṣubhyām bubhukṣubhyaḥ
Ablativebubhukṣoḥ bubhukṣubhyām bubhukṣubhyaḥ
Genitivebubhukṣoḥ bubhukṣvoḥ bubhukṣūṇām
Locativebubhukṣau bubhukṣvoḥ bubhukṣuṣu

Compound bubhukṣu -

Adverb -bubhukṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria