Declension table of bubhukṣu

Deva

FeminineSingularDualPlural
Nominativebubhukṣuḥ bubhukṣū bubhukṣavaḥ
Vocativebubhukṣo bubhukṣū bubhukṣavaḥ
Accusativebubhukṣum bubhukṣū bubhukṣūḥ
Instrumentalbubhukṣvā bubhukṣubhyām bubhukṣubhiḥ
Dativebubhukṣvai bubhukṣave bubhukṣubhyām bubhukṣubhyaḥ
Ablativebubhukṣvāḥ bubhukṣoḥ bubhukṣubhyām bubhukṣubhyaḥ
Genitivebubhukṣvāḥ bubhukṣoḥ bubhukṣvoḥ bubhukṣūṇām
Locativebubhukṣvām bubhukṣau bubhukṣvoḥ bubhukṣuṣu

Compound bubhukṣu -

Adverb -bubhukṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria