Declension table of ?bubhukṣitavyā

Deva

FeminineSingularDualPlural
Nominativebubhukṣitavyā bubhukṣitavye bubhukṣitavyāḥ
Vocativebubhukṣitavye bubhukṣitavye bubhukṣitavyāḥ
Accusativebubhukṣitavyām bubhukṣitavye bubhukṣitavyāḥ
Instrumentalbubhukṣitavyayā bubhukṣitavyābhyām bubhukṣitavyābhiḥ
Dativebubhukṣitavyāyai bubhukṣitavyābhyām bubhukṣitavyābhyaḥ
Ablativebubhukṣitavyāyāḥ bubhukṣitavyābhyām bubhukṣitavyābhyaḥ
Genitivebubhukṣitavyāyāḥ bubhukṣitavyayoḥ bubhukṣitavyānām
Locativebubhukṣitavyāyām bubhukṣitavyayoḥ bubhukṣitavyāsu

Adverb -bubhukṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria