सुबन्तावली ?बुभुक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमाबुभुक्षितव्यः बुभुक्षितव्यौ बुभुक्षितव्याः
सम्बोधनम्बुभुक्षितव्य बुभुक्षितव्यौ बुभुक्षितव्याः
द्वितीयाबुभुक्षितव्यम् बुभुक्षितव्यौ बुभुक्षितव्यान्
तृतीयाबुभुक्षितव्येन बुभुक्षितव्याभ्याम् बुभुक्षितव्यैः बुभुक्षितव्येभिः
चतुर्थीबुभुक्षितव्याय बुभुक्षितव्याभ्याम् बुभुक्षितव्येभ्यः
पञ्चमीबुभुक्षितव्यात् बुभुक्षितव्याभ्याम् बुभुक्षितव्येभ्यः
षष्ठीबुभुक्षितव्यस्य बुभुक्षितव्ययोः बुभुक्षितव्यानाम्
सप्तमीबुभुक्षितव्ये बुभुक्षितव्ययोः बुभुक्षितव्येषु

समास बुभुक्षितव्य

अव्यय ॰बुभुक्षितव्यम् ॰बुभुक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria