Declension table of bubhukṣita

Deva

NeuterSingularDualPlural
Nominativebubhukṣitam bubhukṣite bubhukṣitāni
Vocativebubhukṣita bubhukṣite bubhukṣitāni
Accusativebubhukṣitam bubhukṣite bubhukṣitāni
Instrumentalbubhukṣitena bubhukṣitābhyām bubhukṣitaiḥ
Dativebubhukṣitāya bubhukṣitābhyām bubhukṣitebhyaḥ
Ablativebubhukṣitāt bubhukṣitābhyām bubhukṣitebhyaḥ
Genitivebubhukṣitasya bubhukṣitayoḥ bubhukṣitānām
Locativebubhukṣite bubhukṣitayoḥ bubhukṣiteṣu

Compound bubhukṣita -

Adverb -bubhukṣitam -bubhukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria