Declension table of bubhukṣā

Deva

FeminineSingularDualPlural
Nominativebubhukṣā bubhukṣe bubhukṣāḥ
Vocativebubhukṣe bubhukṣe bubhukṣāḥ
Accusativebubhukṣām bubhukṣe bubhukṣāḥ
Instrumentalbubhukṣayā bubhukṣābhyām bubhukṣābhiḥ
Dativebubhukṣāyai bubhukṣābhyām bubhukṣābhyaḥ
Ablativebubhukṣāyāḥ bubhukṣābhyām bubhukṣābhyaḥ
Genitivebubhukṣāyāḥ bubhukṣayoḥ bubhukṣāṇām
Locativebubhukṣāyām bubhukṣayoḥ bubhukṣāsu

Adverb -bubhukṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria