Declension table of ?bubhukṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativebubhukṣaṇīyā bubhukṣaṇīye bubhukṣaṇīyāḥ
Vocativebubhukṣaṇīye bubhukṣaṇīye bubhukṣaṇīyāḥ
Accusativebubhukṣaṇīyām bubhukṣaṇīye bubhukṣaṇīyāḥ
Instrumentalbubhukṣaṇīyayā bubhukṣaṇīyābhyām bubhukṣaṇīyābhiḥ
Dativebubhukṣaṇīyāyai bubhukṣaṇīyābhyām bubhukṣaṇīyābhyaḥ
Ablativebubhukṣaṇīyāyāḥ bubhukṣaṇīyābhyām bubhukṣaṇīyābhyaḥ
Genitivebubhukṣaṇīyāyāḥ bubhukṣaṇīyayoḥ bubhukṣaṇīyānām
Locativebubhukṣaṇīyāyām bubhukṣaṇīyayoḥ bubhukṣaṇīyāsu

Adverb -bubhukṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria