Declension table of ?bubhujvas

Deva

NeuterSingularDualPlural
Nominativebubhujvat bubhujuṣī bubhujvāṃsi
Vocativebubhujvat bubhujuṣī bubhujvāṃsi
Accusativebubhujvat bubhujuṣī bubhujvāṃsi
Instrumentalbubhujuṣā bubhujvadbhyām bubhujvadbhiḥ
Dativebubhujuṣe bubhujvadbhyām bubhujvadbhyaḥ
Ablativebubhujuṣaḥ bubhujvadbhyām bubhujvadbhyaḥ
Genitivebubhujuṣaḥ bubhujuṣoḥ bubhujuṣām
Locativebubhujuṣi bubhujuṣoḥ bubhujvatsu

Compound bubhujvat -

Adverb -bubhujvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria