Declension table of ?bubhujāna

Deva

MasculineSingularDualPlural
Nominativebubhujānaḥ bubhujānau bubhujānāḥ
Vocativebubhujāna bubhujānau bubhujānāḥ
Accusativebubhujānam bubhujānau bubhujānān
Instrumentalbubhujānena bubhujānābhyām bubhujānaiḥ bubhujānebhiḥ
Dativebubhujānāya bubhujānābhyām bubhujānebhyaḥ
Ablativebubhujānāt bubhujānābhyām bubhujānebhyaḥ
Genitivebubhujānasya bubhujānayoḥ bubhujānānām
Locativebubhujāne bubhujānayoḥ bubhujāneṣu

Compound bubhujāna -

Adverb -bubhujānam -bubhujānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria