Declension table of ?bubhuṇḍvas

Deva

MasculineSingularDualPlural
Nominativebubhuṇḍvān bubhuṇḍvāṃsau bubhuṇḍvāṃsaḥ
Vocativebubhuṇḍvan bubhuṇḍvāṃsau bubhuṇḍvāṃsaḥ
Accusativebubhuṇḍvāṃsam bubhuṇḍvāṃsau bubhuṇḍuṣaḥ
Instrumentalbubhuṇḍuṣā bubhuṇḍvadbhyām bubhuṇḍvadbhiḥ
Dativebubhuṇḍuṣe bubhuṇḍvadbhyām bubhuṇḍvadbhyaḥ
Ablativebubhuṇḍuṣaḥ bubhuṇḍvadbhyām bubhuṇḍvadbhyaḥ
Genitivebubhuṇḍuṣaḥ bubhuṇḍuṣoḥ bubhuṇḍuṣām
Locativebubhuṇḍuṣi bubhuṇḍuṣoḥ bubhuṇḍvatsu

Compound bubhuṇḍvat -

Adverb -bubhuṇḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria