Declension table of ?bubhodiṣya

Deva

NeuterSingularDualPlural
Nominativebubhodiṣyam bubhodiṣye bubhodiṣyāṇi
Vocativebubhodiṣya bubhodiṣye bubhodiṣyāṇi
Accusativebubhodiṣyam bubhodiṣye bubhodiṣyāṇi
Instrumentalbubhodiṣyeṇa bubhodiṣyābhyām bubhodiṣyaiḥ
Dativebubhodiṣyāya bubhodiṣyābhyām bubhodiṣyebhyaḥ
Ablativebubhodiṣyāt bubhodiṣyābhyām bubhodiṣyebhyaḥ
Genitivebubhodiṣyasya bubhodiṣyayoḥ bubhodiṣyāṇām
Locativebubhodiṣye bubhodiṣyayoḥ bubhodiṣyeṣu

Compound bubhodiṣya -

Adverb -bubhodiṣyam -bubhodiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria