Declension table of ?bubhodiṣya

Deva

MasculineSingularDualPlural
Nominativebubhodiṣyaḥ bubhodiṣyau bubhodiṣyāḥ
Vocativebubhodiṣya bubhodiṣyau bubhodiṣyāḥ
Accusativebubhodiṣyam bubhodiṣyau bubhodiṣyān
Instrumentalbubhodiṣyeṇa bubhodiṣyābhyām bubhodiṣyaiḥ bubhodiṣyebhiḥ
Dativebubhodiṣyāya bubhodiṣyābhyām bubhodiṣyebhyaḥ
Ablativebubhodiṣyāt bubhodiṣyābhyām bubhodiṣyebhyaḥ
Genitivebubhodiṣyasya bubhodiṣyayoḥ bubhodiṣyāṇām
Locativebubhodiṣye bubhodiṣyayoḥ bubhodiṣyeṣu

Compound bubhodiṣya -

Adverb -bubhodiṣyam -bubhodiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria