Declension table of ?bubhodiṣitavatī

Deva

FeminineSingularDualPlural
Nominativebubhodiṣitavatī bubhodiṣitavatyau bubhodiṣitavatyaḥ
Vocativebubhodiṣitavati bubhodiṣitavatyau bubhodiṣitavatyaḥ
Accusativebubhodiṣitavatīm bubhodiṣitavatyau bubhodiṣitavatīḥ
Instrumentalbubhodiṣitavatyā bubhodiṣitavatībhyām bubhodiṣitavatībhiḥ
Dativebubhodiṣitavatyai bubhodiṣitavatībhyām bubhodiṣitavatībhyaḥ
Ablativebubhodiṣitavatyāḥ bubhodiṣitavatībhyām bubhodiṣitavatībhyaḥ
Genitivebubhodiṣitavatyāḥ bubhodiṣitavatyoḥ bubhodiṣitavatīnām
Locativebubhodiṣitavatyām bubhodiṣitavatyoḥ bubhodiṣitavatīṣu

Compound bubhodiṣitavati - bubhodiṣitavatī -

Adverb -bubhodiṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria