Declension table of ?bubhodiṣitā

Deva

FeminineSingularDualPlural
Nominativebubhodiṣitā bubhodiṣite bubhodiṣitāḥ
Vocativebubhodiṣite bubhodiṣite bubhodiṣitāḥ
Accusativebubhodiṣitām bubhodiṣite bubhodiṣitāḥ
Instrumentalbubhodiṣitayā bubhodiṣitābhyām bubhodiṣitābhiḥ
Dativebubhodiṣitāyai bubhodiṣitābhyām bubhodiṣitābhyaḥ
Ablativebubhodiṣitāyāḥ bubhodiṣitābhyām bubhodiṣitābhyaḥ
Genitivebubhodiṣitāyāḥ bubhodiṣitayoḥ bubhodiṣitānām
Locativebubhodiṣitāyām bubhodiṣitayoḥ bubhodiṣitāsu

Adverb -bubhodiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria