Declension table of ?bubhodiṣamāṇa

Deva

NeuterSingularDualPlural
Nominativebubhodiṣamāṇam bubhodiṣamāṇe bubhodiṣamāṇāni
Vocativebubhodiṣamāṇa bubhodiṣamāṇe bubhodiṣamāṇāni
Accusativebubhodiṣamāṇam bubhodiṣamāṇe bubhodiṣamāṇāni
Instrumentalbubhodiṣamāṇena bubhodiṣamāṇābhyām bubhodiṣamāṇaiḥ
Dativebubhodiṣamāṇāya bubhodiṣamāṇābhyām bubhodiṣamāṇebhyaḥ
Ablativebubhodiṣamāṇāt bubhodiṣamāṇābhyām bubhodiṣamāṇebhyaḥ
Genitivebubhodiṣamāṇasya bubhodiṣamāṇayoḥ bubhodiṣamāṇānām
Locativebubhodiṣamāṇe bubhodiṣamāṇayoḥ bubhodiṣamāṇeṣu

Compound bubhodiṣamāṇa -

Adverb -bubhodiṣamāṇam -bubhodiṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria