Declension table of ?bubhodiṣamāṇa

Deva

MasculineSingularDualPlural
Nominativebubhodiṣamāṇaḥ bubhodiṣamāṇau bubhodiṣamāṇāḥ
Vocativebubhodiṣamāṇa bubhodiṣamāṇau bubhodiṣamāṇāḥ
Accusativebubhodiṣamāṇam bubhodiṣamāṇau bubhodiṣamāṇān
Instrumentalbubhodiṣamāṇena bubhodiṣamāṇābhyām bubhodiṣamāṇaiḥ bubhodiṣamāṇebhiḥ
Dativebubhodiṣamāṇāya bubhodiṣamāṇābhyām bubhodiṣamāṇebhyaḥ
Ablativebubhodiṣamāṇāt bubhodiṣamāṇābhyām bubhodiṣamāṇebhyaḥ
Genitivebubhodiṣamāṇasya bubhodiṣamāṇayoḥ bubhodiṣamāṇānām
Locativebubhodiṣamāṇe bubhodiṣamāṇayoḥ bubhodiṣamāṇeṣu

Compound bubhodiṣamāṇa -

Adverb -bubhodiṣamāṇam -bubhodiṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria